The Basic Principles Of sidh kunjika
The Basic Principles Of sidh kunjika
Blog Article
देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः
देवी वैभवाश्चर्य अष्टोत्तर शत नाम स्तोत्रम्
देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः
श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति।
देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति षष्ठोऽध्यायः
इस पाठ के करने से अष्टसिद्धियां प्राप्त होती हैं.
श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्
नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि।
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम्
हुं more info हुं हुंकाररूपिण्यै जं जं जं जंभनादिनी ।